current location : Lyricf.com
/
Songs
/
मदालसा उपदेश [Madālasā Upadesha] [शुद्धोसि बुद्धोसि [Śuddhosi buddhosi]] [from the Mārkaṇḍeya Purāṇa] [Transliteration]
मदालसा उपदेश [Madālasā Upadesha] [शुद्धोसि बुद्धोसि [Śuddhosi buddhosi]] [from the Mārkaṇḍeya Purāṇa] [Transliteration]
turnover time:2024-07-07 18:24:48
मदालसा उपदेश [Madālasā Upadesha] [शुद्धोसि बुद्धोसि [Śuddhosi buddhosi]] [from the Mārkaṇḍeya Purāṇa] [Transliteration]

शुद्धोसि बुद्धोसि निरँजनोऽसि सँसारमाया परिवर्जितोऽसि

सँसारस्वप्नँ त्यज मोहनिद्राँ मँदालसोल्लपमुवाच पुत्रम्।

शुद्धोऽसि रे तात न तेऽस्ति नाम कृतँ हि तत्कल्पनयाधुनैव।

पच्चात्मकँ देहँ इदँ न तेऽस्ति नैवास्य त्वँ रोदिषि कस्य हेतो॥

न वै भवान् रोदिति विक्ष्वजन्मा शब्दोयमायाध्य महीश सूनूम्।

विकल्पयमानो विविधैर्गुणैस्ते गुणाश्च भौताः सकलेन्दियेषु॥

भूतनि भूतैः परिदुर्बलानि वृद्धिँ समायाति यथेह पुँसः।

अन्नाम्बुपानादिभिरेव तस्मात् न तेस्ति वृद्धिर् न च तेस्ति हानिः॥

त्वम् कँचुके शीर्यमाणे निजोस्मिन् तस्मिन् देहे मूढताँ मा व्रजेथाः।

शुभाशुभौः कर्मभिर्देहमेतत् मृदादिभिः कँचुकस्ते पिनद्धः॥

तातेति किँचित् तनयेति किँचित् अँबेति किँचिद्धयितेति किँचित्।

ममेति किँचित् न ममेति किँचित् त्वम् भूतसँघँ बहु म नयेथाः॥

सुखानि दुःखोपशमाय भोगान् सुखाय जानाति विमूढचेताः।

तान्येव दुःखानि पुनः सुखानि जानाति विद्धनविमूढचेताः॥

यानँ चित्तौ तत्र गतश्च देहो देहोपि चान्यः पुरुषो निविष्ठः।

ममत्वमुरोया न यथ तथास्मिन् देहेति मात्रँ बत मूढरौष।

Comments
Welcome to Lyricf comments! Please keep conversations courteous and on-topic. To fosterproductive and respectful conversations, you may see comments from our Community Managers.
Sign up to post
Sort by
Show More Comments
Hindu Songs, Chants & Prayers
  • Languages:Sanskrit, Bengali
  • Genre:Religious
  • Wiki:http://en.wikipedia.org/wiki/Hinduism
Hindu Songs, Chants & Prayers
Latest update
Copyright 2023-2024 - www.lyricf.com All Rights Reserved