current location : Lyricf.com
/
Songs
Hindu Songs, Chants & Prayers lyrics
Śri Nrsimha Pranama and Prayer [Transliteration]
(१) नमस्ते नरसिंहाय प्रह्लादाह्लाद-दायिने हिरण्यकशिपोर्वक्षः- शिला-टङ्क-नखालये (२) इतो नृसिंहः परतो नृसिंहो यतो यतो यामि ततो नृसिंहः बहिर्नृसिंहो हृदय...
जय राधा-माधव [Jaya rādhā-mādhava] lyrics

जय राधा-माधव

कुंज-बिहारी

गोपी-जन-वल्लभ

गिरी-वर-धरी

यशोदा-नंदन, ब्रज-जन-रंजन

जमुना-तीर-वन-चारी

जय राधा-माधव [Jaya rādhā-mādhava] [English translation]

जय राधा-माधव

कुंज-बिहारी

गोपी-जन-वल्लभ

गिरी-वर-धरी

यशोदा-नंदन, ब्रज-जन-रंजन

जमुना-तीर-वन-चारी

जय राधा-माधव [Jaya rādhā-mādhava] [English translation]

जय राधा-माधव

कुंज-बिहारी

गोपी-जन-वल्लभ

गिरी-वर-धरी

यशोदा-नंदन, ब्रज-जन-रंजन

जमुना-तीर-वन-चारी

जय राधा-माधव [Jaya rādhā-mādhava] [Russian translation]

जय राधा-माधव

कुंज-बिहारी

गोपी-जन-वल्लभ

गिरी-वर-धरी

यशोदा-नंदन, ब्रज-जन-रंजन

जमुना-तीर-वन-चारी

जय राधा-माधव [Jaya rādhā-mādhava] [Transliteration]

जय राधा-माधव

कुंज-बिहारी

गोपी-जन-वल्लभ

गिरी-वर-धरी

यशोदा-नंदन, ब्रज-जन-रंजन

जमुना-तीर-वन-चारी

नासदीय सूक्तः [Nāsadīya Sūktaḥ] lyrics
नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अ...
नासदीय सूक्तः [Nāsadīya Sūktaḥ] [English translation]
नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अ...
नासदीय सूक्तः [Nāsadīya Sūktaḥ] [English translation]
नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अ...
नासदीय सूक्तः [Nāsadīya Sūktaḥ] [Transliteration]
नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अ...
मदालसा उपदेश [Madālasā Upadesha] [शुद्धोसि बुद्धोसि [Śuddhosi buddhosi]] [from the Mārkaṇḍeya Purāṇa] lyrics
शुद्धोसि बुद्धोसि निरँजनोऽसि सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ मँदालसोल्लपमुवाच पुत्रम्। शुद्धोऽसि रे तात न तेऽस्ति नाम कृतँ हि तत्...
मदालसा उपदेश [Madālasā Upadesha] [शुद्धोसि बुद्धोसि [Śuddhosi buddhosi]] [from the Mārkaṇḍeya Purāṇa] [English translation]
शुद्धोसि बुद्धोसि निरँजनोऽसि सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ मँदालसोल्लपमुवाच पुत्रम्। शुद्धोऽसि रे तात न तेऽस्ति नाम कृतँ हि तत्...
मदालसा उपदेश [Madālasā Upadesha] [शुद्धोसि बुद्धोसि [Śuddhosi buddhosi]] [from the Mārkaṇḍeya Purāṇa] [Transliteration]
शुद्धोसि बुद्धोसि निरँजनोऽसि सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ मँदालसोल्लपमुवाच पुत्रम्। शुद्धोऽसि रे तात न तेऽस्ति नाम कृतँ हि तत्...
शिक्षाष्टकं [Śikṣāṣṭakaḿ] lyrics
(१) चेतो-दर्पण-मार्जनम् भव-महा-दावाग्नि-निर्वापणं श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं सर्वा...
शिक्षाष्टकं [Śikṣāṣṭakaḿ] [Russian translation]
(१) चेतो-दर्पण-मार्जनम् भव-महा-दावाग्नि-निर्वापणं श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं सर्वा...
शिक्षाष्टकं [Śikṣāṣṭakaḿ] [Russian translation]
(१) चेतो-दर्पण-मार्जनम् भव-महा-दावाग्नि-निर्वापणं श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं सर्वा...
शिक्षाष्टकं [Śikṣāṣṭakaḿ] [Transliteration]
(१) चेतो-दर्पण-मार्जनम् भव-महा-दावाग्नि-निर्वापणं श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं सर्वा...
शिवसूत्राणि lyrics
१. अ इ उ ण्। २. ऋ ऌ क्। ३. ए ओ ङ्। ४. ऐ औ च्। ५. ह य व र ट्। ६. ल ण्। ७. ञ म ङ ण न म्। ८. झ भ ञ्। ९. घ ढ ध ष्। १०. ज ब ग ड द श्। ११. ख फ छ ठ थ च ट त व...
शिवसूत्राणि [Transliteration]
१. अ इ उ ण्। २. ऋ ऌ क्। ३. ए ओ ङ्। ४. ऐ औ च्। ५. ह य व र ट्। ६. ल ण्। ७. ञ म ङ ण न म्। ८. झ भ ञ्। ९. घ ढ ध ष्। १०. ज ब ग ड द श्। ११. ख फ छ ठ थ च ट त व...
1 2 3
Artists
Copyright 2023-2024 - www.lyricf.com All Rights Reserved